Declension table of ?sattvadhāman

Deva

NeuterSingularDualPlural
Nominativesattvadhāma sattvadhāmnī sattvadhāmāni
Vocativesattvadhāman sattvadhāma sattvadhāmnī sattvadhāmāni
Accusativesattvadhāma sattvadhāmnī sattvadhāmāni
Instrumentalsattvadhāmnā sattvadhāmabhyām sattvadhāmabhiḥ
Dativesattvadhāmne sattvadhāmabhyām sattvadhāmabhyaḥ
Ablativesattvadhāmnaḥ sattvadhāmabhyām sattvadhāmabhyaḥ
Genitivesattvadhāmnaḥ sattvadhāmnoḥ sattvadhāmnām
Locativesattvadhāmni sattvadhāmani sattvadhāmnoḥ sattvadhāmasu

Compound sattvadhāma -

Adverb -sattvadhāma -sattvadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria