Declension table of ?sattvātmanā

Deva

FeminineSingularDualPlural
Nominativesattvātmanā sattvātmane sattvātmanāḥ
Vocativesattvātmane sattvātmane sattvātmanāḥ
Accusativesattvātmanām sattvātmane sattvātmanāḥ
Instrumentalsattvātmanayā sattvātmanābhyām sattvātmanābhiḥ
Dativesattvātmanāyai sattvātmanābhyām sattvātmanābhyaḥ
Ablativesattvātmanāyāḥ sattvātmanābhyām sattvātmanābhyaḥ
Genitivesattvātmanāyāḥ sattvātmanayoḥ sattvātmanānām
Locativesattvātmanāyām sattvātmanayoḥ sattvātmanāsu

Adverb -sattvātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria