Declension table of ?sattvātman

Deva

NeuterSingularDualPlural
Nominativesattvātma sattvātmanī sattvātmāni
Vocativesattvātman sattvātma sattvātmanī sattvātmāni
Accusativesattvātma sattvātmanī sattvātmāni
Instrumentalsattvātmanā sattvātmabhyām sattvātmabhiḥ
Dativesattvātmane sattvātmabhyām sattvātmabhyaḥ
Ablativesattvātmanaḥ sattvātmabhyām sattvātmabhyaḥ
Genitivesattvātmanaḥ sattvātmanoḥ sattvātmanām
Locativesattvātmani sattvātmanoḥ sattvātmasu

Compound sattvātma -

Adverb -sattvātma -sattvātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria