Declension table of ?sattvādhika

Deva

MasculineSingularDualPlural
Nominativesattvādhikaḥ sattvādhikau sattvādhikāḥ
Vocativesattvādhika sattvādhikau sattvādhikāḥ
Accusativesattvādhikam sattvādhikau sattvādhikān
Instrumentalsattvādhikena sattvādhikābhyām sattvādhikaiḥ sattvādhikebhiḥ
Dativesattvādhikāya sattvādhikābhyām sattvādhikebhyaḥ
Ablativesattvādhikāt sattvādhikābhyām sattvādhikebhyaḥ
Genitivesattvādhikasya sattvādhikayoḥ sattvādhikānām
Locativesattvādhike sattvādhikayoḥ sattvādhikeṣu

Compound sattvādhika -

Adverb -sattvādhikam -sattvādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria