Declension table of ?sattrotthāna

Deva

NeuterSingularDualPlural
Nominativesattrotthānam sattrotthāne sattrotthānāni
Vocativesattrotthāna sattrotthāne sattrotthānāni
Accusativesattrotthānam sattrotthāne sattrotthānāni
Instrumentalsattrotthānena sattrotthānābhyām sattrotthānaiḥ
Dativesattrotthānāya sattrotthānābhyām sattrotthānebhyaḥ
Ablativesattrotthānāt sattrotthānābhyām sattrotthānebhyaḥ
Genitivesattrotthānasya sattrotthānayoḥ sattrotthānānām
Locativesattrotthāne sattrotthānayoḥ sattrotthāneṣu

Compound sattrotthāna -

Adverb -sattrotthānam -sattrotthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria