Declension table of ?sattattvaratnamālā

Deva

FeminineSingularDualPlural
Nominativesattattvaratnamālā sattattvaratnamāle sattattvaratnamālāḥ
Vocativesattattvaratnamāle sattattvaratnamāle sattattvaratnamālāḥ
Accusativesattattvaratnamālām sattattvaratnamāle sattattvaratnamālāḥ
Instrumentalsattattvaratnamālayā sattattvaratnamālābhyām sattattvaratnamālābhiḥ
Dativesattattvaratnamālāyai sattattvaratnamālābhyām sattattvaratnamālābhyaḥ
Ablativesattattvaratnamālāyāḥ sattattvaratnamālābhyām sattattvaratnamālābhyaḥ
Genitivesattattvaratnamālāyāḥ sattattvaratnamālayoḥ sattattvaratnamālānām
Locativesattattvaratnamālāyām sattattvaratnamālayoḥ sattattvaratnamālāsu

Adverb -sattattvaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria