Declension table of ?sattāvāpya

Deva

MasculineSingularDualPlural
Nominativesattāvāpyaḥ sattāvāpyau sattāvāpyāḥ
Vocativesattāvāpya sattāvāpyau sattāvāpyāḥ
Accusativesattāvāpyam sattāvāpyau sattāvāpyān
Instrumentalsattāvāpyena sattāvāpyābhyām sattāvāpyaiḥ sattāvāpyebhiḥ
Dativesattāvāpyāya sattāvāpyābhyām sattāvāpyebhyaḥ
Ablativesattāvāpyāt sattāvāpyābhyām sattāvāpyebhyaḥ
Genitivesattāvāpyasya sattāvāpyayoḥ sattāvāpyānām
Locativesattāvāpye sattāvāpyayoḥ sattāvāpyeṣu

Compound sattāvāpya -

Adverb -sattāvāpyam -sattāvāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria