Declension table of ?satta

Deva

NeuterSingularDualPlural
Nominativesattam satte sattāni
Vocativesatta satte sattāni
Accusativesattam satte sattāni
Instrumentalsattena sattābhyām sattaiḥ
Dativesattāya sattābhyām sattebhyaḥ
Ablativesattāt sattābhyām sattebhyaḥ
Genitivesattasya sattayoḥ sattānām
Locativesatte sattayoḥ satteṣu

Compound satta -

Adverb -sattam -sattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria