Declension table of ?satsukhānubhava

Deva

MasculineSingularDualPlural
Nominativesatsukhānubhavaḥ satsukhānubhavau satsukhānubhavāḥ
Vocativesatsukhānubhava satsukhānubhavau satsukhānubhavāḥ
Accusativesatsukhānubhavam satsukhānubhavau satsukhānubhavān
Instrumentalsatsukhānubhavena satsukhānubhavābhyām satsukhānubhavaiḥ satsukhānubhavebhiḥ
Dativesatsukhānubhavāya satsukhānubhavābhyām satsukhānubhavebhyaḥ
Ablativesatsukhānubhavāt satsukhānubhavābhyām satsukhānubhavebhyaḥ
Genitivesatsukhānubhavasya satsukhānubhavayoḥ satsukhānubhavānām
Locativesatsukhānubhave satsukhānubhavayoḥ satsukhānubhaveṣu

Compound satsukhānubhava -

Adverb -satsukhānubhavam -satsukhānubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria