Declension table of ?satsatī

Deva

FeminineSingularDualPlural
Nominativesatsatī satsatyau satsatyaḥ
Vocativesatsati satsatyau satsatyaḥ
Accusativesatsatīm satsatyau satsatīḥ
Instrumentalsatsatyā satsatībhyām satsatībhiḥ
Dativesatsatyai satsatībhyām satsatībhyaḥ
Ablativesatsatyāḥ satsatībhyām satsatībhyaḥ
Genitivesatsatyāḥ satsatyoḥ satsatīnām
Locativesatsatyām satsatyoḥ satsatīṣu

Compound satsati - satsatī -

Adverb -satsati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria