Declension table of ?satsaṅgavijaya

Deva

MasculineSingularDualPlural
Nominativesatsaṅgavijayaḥ satsaṅgavijayau satsaṅgavijayāḥ
Vocativesatsaṅgavijaya satsaṅgavijayau satsaṅgavijayāḥ
Accusativesatsaṅgavijayam satsaṅgavijayau satsaṅgavijayān
Instrumentalsatsaṅgavijayena satsaṅgavijayābhyām satsaṅgavijayaiḥ satsaṅgavijayebhiḥ
Dativesatsaṅgavijayāya satsaṅgavijayābhyām satsaṅgavijayebhyaḥ
Ablativesatsaṅgavijayāt satsaṅgavijayābhyām satsaṅgavijayebhyaḥ
Genitivesatsaṅgavijayasya satsaṅgavijayayoḥ satsaṅgavijayānām
Locativesatsaṅgavijaye satsaṅgavijayayoḥ satsaṅgavijayeṣu

Compound satsaṅgavijaya -

Adverb -satsaṅgavijayam -satsaṅgavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria