Declension table of ?satsaṃvinmayā

Deva

FeminineSingularDualPlural
Nominativesatsaṃvinmayā satsaṃvinmaye satsaṃvinmayāḥ
Vocativesatsaṃvinmaye satsaṃvinmaye satsaṃvinmayāḥ
Accusativesatsaṃvinmayām satsaṃvinmaye satsaṃvinmayāḥ
Instrumentalsatsaṃvinmayayā satsaṃvinmayābhyām satsaṃvinmayābhiḥ
Dativesatsaṃvinmayāyai satsaṃvinmayābhyām satsaṃvinmayābhyaḥ
Ablativesatsaṃvinmayāyāḥ satsaṃvinmayābhyām satsaṃvinmayābhyaḥ
Genitivesatsaṃvinmayāyāḥ satsaṃvinmayayoḥ satsaṃvinmayānām
Locativesatsaṃvinmayāyām satsaṃvinmayayoḥ satsaṃvinmayāsu

Adverb -satsaṃvinmayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria