Declension table of ?satrādāvanā

Deva

FeminineSingularDualPlural
Nominativesatrādāvanā satrādāvane satrādāvanāḥ
Vocativesatrādāvane satrādāvane satrādāvanāḥ
Accusativesatrādāvanām satrādāvane satrādāvanāḥ
Instrumentalsatrādāvanayā satrādāvanābhyām satrādāvanābhiḥ
Dativesatrādāvanāyai satrādāvanābhyām satrādāvanābhyaḥ
Ablativesatrādāvanāyāḥ satrādāvanābhyām satrādāvanābhyaḥ
Genitivesatrādāvanāyāḥ satrādāvanayoḥ satrādāvanānām
Locativesatrādāvanāyām satrādāvanayoḥ satrādāvanāsu

Adverb -satrādāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria