Declension table of ?satpratipakṣitā

Deva

FeminineSingularDualPlural
Nominativesatpratipakṣitā satpratipakṣite satpratipakṣitāḥ
Vocativesatpratipakṣite satpratipakṣite satpratipakṣitāḥ
Accusativesatpratipakṣitām satpratipakṣite satpratipakṣitāḥ
Instrumentalsatpratipakṣitayā satpratipakṣitābhyām satpratipakṣitābhiḥ
Dativesatpratipakṣitāyai satpratipakṣitābhyām satpratipakṣitābhyaḥ
Ablativesatpratipakṣitāyāḥ satpratipakṣitābhyām satpratipakṣitābhyaḥ
Genitivesatpratipakṣitāyāḥ satpratipakṣitayoḥ satpratipakṣitānām
Locativesatpratipakṣitāyām satpratipakṣitayoḥ satpratipakṣitāsu

Adverb -satpratipakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria