Declension table of ?satpratipakṣita

Deva

MasculineSingularDualPlural
Nominativesatpratipakṣitaḥ satpratipakṣitau satpratipakṣitāḥ
Vocativesatpratipakṣita satpratipakṣitau satpratipakṣitāḥ
Accusativesatpratipakṣitam satpratipakṣitau satpratipakṣitān
Instrumentalsatpratipakṣitena satpratipakṣitābhyām satpratipakṣitaiḥ satpratipakṣitebhiḥ
Dativesatpratipakṣitāya satpratipakṣitābhyām satpratipakṣitebhyaḥ
Ablativesatpratipakṣitāt satpratipakṣitābhyām satpratipakṣitebhyaḥ
Genitivesatpratipakṣitasya satpratipakṣitayoḥ satpratipakṣitānām
Locativesatpratipakṣite satpratipakṣitayoḥ satpratipakṣiteṣu

Compound satpratipakṣita -

Adverb -satpratipakṣitam -satpratipakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria