Declension table of ?satpratipakṣatā

Deva

FeminineSingularDualPlural
Nominativesatpratipakṣatā satpratipakṣate satpratipakṣatāḥ
Vocativesatpratipakṣate satpratipakṣate satpratipakṣatāḥ
Accusativesatpratipakṣatām satpratipakṣate satpratipakṣatāḥ
Instrumentalsatpratipakṣatayā satpratipakṣatābhyām satpratipakṣatābhiḥ
Dativesatpratipakṣatāyai satpratipakṣatābhyām satpratipakṣatābhyaḥ
Ablativesatpratipakṣatāyāḥ satpratipakṣatābhyām satpratipakṣatābhyaḥ
Genitivesatpratipakṣatāyāḥ satpratipakṣatayoḥ satpratipakṣatānām
Locativesatpratipakṣatāyām satpratipakṣatayoḥ satpratipakṣatāsu

Adverb -satpratipakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria