Declension table of ?satpratipakṣasiddhāntarahasya

Deva

NeuterSingularDualPlural
Nominativesatpratipakṣasiddhāntarahasyam satpratipakṣasiddhāntarahasye satpratipakṣasiddhāntarahasyāni
Vocativesatpratipakṣasiddhāntarahasya satpratipakṣasiddhāntarahasye satpratipakṣasiddhāntarahasyāni
Accusativesatpratipakṣasiddhāntarahasyam satpratipakṣasiddhāntarahasye satpratipakṣasiddhāntarahasyāni
Instrumentalsatpratipakṣasiddhāntarahasyena satpratipakṣasiddhāntarahasyābhyām satpratipakṣasiddhāntarahasyaiḥ
Dativesatpratipakṣasiddhāntarahasyāya satpratipakṣasiddhāntarahasyābhyām satpratipakṣasiddhāntarahasyebhyaḥ
Ablativesatpratipakṣasiddhāntarahasyāt satpratipakṣasiddhāntarahasyābhyām satpratipakṣasiddhāntarahasyebhyaḥ
Genitivesatpratipakṣasiddhāntarahasyasya satpratipakṣasiddhāntarahasyayoḥ satpratipakṣasiddhāntarahasyānām
Locativesatpratipakṣasiddhāntarahasye satpratipakṣasiddhāntarahasyayoḥ satpratipakṣasiddhāntarahasyeṣu

Compound satpratipakṣasiddhāntarahasya -

Adverb -satpratipakṣasiddhāntarahasyam -satpratipakṣasiddhāntarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria