Declension table of ?satpratipakṣagrantharahasya

Deva

NeuterSingularDualPlural
Nominativesatpratipakṣagrantharahasyam satpratipakṣagrantharahasye satpratipakṣagrantharahasyāni
Vocativesatpratipakṣagrantharahasya satpratipakṣagrantharahasye satpratipakṣagrantharahasyāni
Accusativesatpratipakṣagrantharahasyam satpratipakṣagrantharahasye satpratipakṣagrantharahasyāni
Instrumentalsatpratipakṣagrantharahasyena satpratipakṣagrantharahasyābhyām satpratipakṣagrantharahasyaiḥ
Dativesatpratipakṣagrantharahasyāya satpratipakṣagrantharahasyābhyām satpratipakṣagrantharahasyebhyaḥ
Ablativesatpratipakṣagrantharahasyāt satpratipakṣagrantharahasyābhyām satpratipakṣagrantharahasyebhyaḥ
Genitivesatpratipakṣagrantharahasyasya satpratipakṣagrantharahasyayoḥ satpratipakṣagrantharahasyānām
Locativesatpratipakṣagrantharahasye satpratipakṣagrantharahasyayoḥ satpratipakṣagrantharahasyeṣu

Compound satpratipakṣagrantharahasya -

Adverb -satpratipakṣagrantharahasyam -satpratipakṣagrantharahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria