Declension table of ?satpratipakṣā

Deva

FeminineSingularDualPlural
Nominativesatpratipakṣā satpratipakṣe satpratipakṣāḥ
Vocativesatpratipakṣe satpratipakṣe satpratipakṣāḥ
Accusativesatpratipakṣām satpratipakṣe satpratipakṣāḥ
Instrumentalsatpratipakṣayā satpratipakṣābhyām satpratipakṣābhiḥ
Dativesatpratipakṣāyai satpratipakṣābhyām satpratipakṣābhyaḥ
Ablativesatpratipakṣāyāḥ satpratipakṣābhyām satpratipakṣābhyaḥ
Genitivesatpratipakṣāyāḥ satpratipakṣayoḥ satpratipakṣāṇām
Locativesatpratipakṣāyām satpratipakṣayoḥ satpratipakṣāsu

Adverb -satpratipakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria