Declension table of ?satpratipakṣa

Deva

MasculineSingularDualPlural
Nominativesatpratipakṣaḥ satpratipakṣau satpratipakṣāḥ
Vocativesatpratipakṣa satpratipakṣau satpratipakṣāḥ
Accusativesatpratipakṣam satpratipakṣau satpratipakṣān
Instrumentalsatpratipakṣeṇa satpratipakṣābhyām satpratipakṣaiḥ satpratipakṣebhiḥ
Dativesatpratipakṣāya satpratipakṣābhyām satpratipakṣebhyaḥ
Ablativesatpratipakṣāt satpratipakṣābhyām satpratipakṣebhyaḥ
Genitivesatpratipakṣasya satpratipakṣayoḥ satpratipakṣāṇām
Locativesatpratipakṣe satpratipakṣayoḥ satpratipakṣeṣu

Compound satpratipakṣa -

Adverb -satpratipakṣam -satpratipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria