Declension table of ?satpratigraha

Deva

MasculineSingularDualPlural
Nominativesatpratigrahaḥ satpratigrahau satpratigrahāḥ
Vocativesatpratigraha satpratigrahau satpratigrahāḥ
Accusativesatpratigraham satpratigrahau satpratigrahān
Instrumentalsatpratigraheṇa satpratigrahābhyām satpratigrahaiḥ satpratigrahebhiḥ
Dativesatpratigrahāya satpratigrahābhyām satpratigrahebhyaḥ
Ablativesatpratigrahāt satpratigrahābhyām satpratigrahebhyaḥ
Genitivesatpratigrahasya satpratigrahayoḥ satpratigrahāṇām
Locativesatpratigrahe satpratigrahayoḥ satpratigraheṣu

Compound satpratigraha -

Adverb -satpratigraham -satpratigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria