Declension table of ?satpramuditā

Deva

FeminineSingularDualPlural
Nominativesatpramuditā satpramudite satpramuditāḥ
Vocativesatpramudite satpramudite satpramuditāḥ
Accusativesatpramuditām satpramudite satpramuditāḥ
Instrumentalsatpramuditayā satpramuditābhyām satpramuditābhiḥ
Dativesatpramuditāyai satpramuditābhyām satpramuditābhyaḥ
Ablativesatpramuditāyāḥ satpramuditābhyām satpramuditābhyaḥ
Genitivesatpramuditāyāḥ satpramuditayoḥ satpramuditānām
Locativesatpramuditāyām satpramuditayoḥ satpramuditāsu

Adverb -satpramuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria