Declension table of ?satparigraha

Deva

MasculineSingularDualPlural
Nominativesatparigrahaḥ satparigrahau satparigrahāḥ
Vocativesatparigraha satparigrahau satparigrahāḥ
Accusativesatparigraham satparigrahau satparigrahān
Instrumentalsatparigraheṇa satparigrahābhyām satparigrahaiḥ satparigrahebhiḥ
Dativesatparigrahāya satparigrahābhyām satparigrahebhyaḥ
Ablativesatparigrahāt satparigrahābhyām satparigrahebhyaḥ
Genitivesatparigrahasya satparigrahayoḥ satparigrahāṇām
Locativesatparigrahe satparigrahayoḥ satparigraheṣu

Compound satparigraha -

Adverb -satparigraham -satparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria