Declension table of ?satpadyaratnākara

Deva

MasculineSingularDualPlural
Nominativesatpadyaratnākaraḥ satpadyaratnākarau satpadyaratnākarāḥ
Vocativesatpadyaratnākara satpadyaratnākarau satpadyaratnākarāḥ
Accusativesatpadyaratnākaram satpadyaratnākarau satpadyaratnākarān
Instrumentalsatpadyaratnākareṇa satpadyaratnākarābhyām satpadyaratnākaraiḥ satpadyaratnākarebhiḥ
Dativesatpadyaratnākarāya satpadyaratnākarābhyām satpadyaratnākarebhyaḥ
Ablativesatpadyaratnākarāt satpadyaratnākarābhyām satpadyaratnākarebhyaḥ
Genitivesatpadyaratnākarasya satpadyaratnākarayoḥ satpadyaratnākarāṇām
Locativesatpadyaratnākare satpadyaratnākarayoḥ satpadyaratnākareṣu

Compound satpadyaratnākara -

Adverb -satpadyaratnākaram -satpadyaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria