Declension table of ?satkulodbhava

Deva

NeuterSingularDualPlural
Nominativesatkulodbhavam satkulodbhave satkulodbhavāni
Vocativesatkulodbhava satkulodbhave satkulodbhavāni
Accusativesatkulodbhavam satkulodbhave satkulodbhavāni
Instrumentalsatkulodbhavena satkulodbhavābhyām satkulodbhavaiḥ
Dativesatkulodbhavāya satkulodbhavābhyām satkulodbhavebhyaḥ
Ablativesatkulodbhavāt satkulodbhavābhyām satkulodbhavebhyaḥ
Genitivesatkulodbhavasya satkulodbhavayoḥ satkulodbhavānām
Locativesatkulodbhave satkulodbhavayoḥ satkulodbhaveṣu

Compound satkulodbhava -

Adverb -satkulodbhavam -satkulodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria