Declension table of ?satkalpavṛkṣā

Deva

FeminineSingularDualPlural
Nominativesatkalpavṛkṣā satkalpavṛkṣe satkalpavṛkṣāḥ
Vocativesatkalpavṛkṣe satkalpavṛkṣe satkalpavṛkṣāḥ
Accusativesatkalpavṛkṣām satkalpavṛkṣe satkalpavṛkṣāḥ
Instrumentalsatkalpavṛkṣayā satkalpavṛkṣābhyām satkalpavṛkṣābhiḥ
Dativesatkalpavṛkṣāyai satkalpavṛkṣābhyām satkalpavṛkṣābhyaḥ
Ablativesatkalpavṛkṣāyāḥ satkalpavṛkṣābhyām satkalpavṛkṣābhyaḥ
Genitivesatkalpavṛkṣāyāḥ satkalpavṛkṣayoḥ satkalpavṛkṣāṇām
Locativesatkalpavṛkṣāyām satkalpavṛkṣayoḥ satkalpavṛkṣāsu

Adverb -satkalpavṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria