Declension table of ?satkalpavṛkṣa

Deva

MasculineSingularDualPlural
Nominativesatkalpavṛkṣaḥ satkalpavṛkṣau satkalpavṛkṣāḥ
Vocativesatkalpavṛkṣa satkalpavṛkṣau satkalpavṛkṣāḥ
Accusativesatkalpavṛkṣam satkalpavṛkṣau satkalpavṛkṣān
Instrumentalsatkalpavṛkṣeṇa satkalpavṛkṣābhyām satkalpavṛkṣaiḥ satkalpavṛkṣebhiḥ
Dativesatkalpavṛkṣāya satkalpavṛkṣābhyām satkalpavṛkṣebhyaḥ
Ablativesatkalpavṛkṣāt satkalpavṛkṣābhyām satkalpavṛkṣebhyaḥ
Genitivesatkalpavṛkṣasya satkalpavṛkṣayoḥ satkalpavṛkṣāṇām
Locativesatkalpavṛkṣe satkalpavṛkṣayoḥ satkalpavṛkṣeṣu

Compound satkalpavṛkṣa -

Adverb -satkalpavṛkṣam -satkalpavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria