Declension table of ?satkṣetra

Deva

NeuterSingularDualPlural
Nominativesatkṣetram satkṣetre satkṣetrāṇi
Vocativesatkṣetra satkṣetre satkṣetrāṇi
Accusativesatkṣetram satkṣetre satkṣetrāṇi
Instrumentalsatkṣetreṇa satkṣetrābhyām satkṣetraiḥ
Dativesatkṣetrāya satkṣetrābhyām satkṣetrebhyaḥ
Ablativesatkṣetrāt satkṣetrābhyām satkṣetrebhyaḥ
Genitivesatkṣetrasya satkṣetrayoḥ satkṣetrāṇām
Locativesatkṣetre satkṣetrayoḥ satkṣetreṣu

Compound satkṣetra -

Adverb -satkṣetram -satkṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria