Declension table of ?satattvā

Deva

FeminineSingularDualPlural
Nominativesatattvā satattve satattvāḥ
Vocativesatattve satattve satattvāḥ
Accusativesatattvām satattve satattvāḥ
Instrumentalsatattvayā satattvābhyām satattvābhiḥ
Dativesatattvāyai satattvābhyām satattvābhyaḥ
Ablativesatattvāyāḥ satattvābhyām satattvābhyaḥ
Genitivesatattvāyāḥ satattvayoḥ satattvānām
Locativesatattvāyām satattvayoḥ satattvāsu

Adverb -satattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria