Declension table of ?satattva

Deva

NeuterSingularDualPlural
Nominativesatattvam satattve satattvāni
Vocativesatattva satattve satattvāni
Accusativesatattvam satattve satattvāni
Instrumentalsatattvena satattvābhyām satattvaiḥ
Dativesatattvāya satattvābhyām satattvebhyaḥ
Ablativesatattvāt satattvābhyām satattvebhyaḥ
Genitivesatattvasya satattvayoḥ satattvānām
Locativesatattve satattvayoḥ satattveṣu

Compound satattva -

Adverb -satattvam -satattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria