Declension table of ?satatadurgatā

Deva

FeminineSingularDualPlural
Nominativesatatadurgatā satatadurgate satatadurgatāḥ
Vocativesatatadurgate satatadurgate satatadurgatāḥ
Accusativesatatadurgatām satatadurgate satatadurgatāḥ
Instrumentalsatatadurgatayā satatadurgatābhyām satatadurgatābhiḥ
Dativesatatadurgatāyai satatadurgatābhyām satatadurgatābhyaḥ
Ablativesatatadurgatāyāḥ satatadurgatābhyām satatadurgatābhyaḥ
Genitivesatatadurgatāyāḥ satatadurgatayoḥ satatadurgatānām
Locativesatatadurgatāyām satatadurgatayoḥ satatadurgatāsu

Adverb -satatadurgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria