Declension table of ?sataḥpaṅkti

Deva

FeminineSingularDualPlural
Nominativesataḥpaṅktiḥ sataḥpaṅktī sataḥpaṅktayaḥ
Vocativesataḥpaṅkte sataḥpaṅktī sataḥpaṅktayaḥ
Accusativesataḥpaṅktim sataḥpaṅktī sataḥpaṅktīḥ
Instrumentalsataḥpaṅktyā sataḥpaṅktibhyām sataḥpaṅktibhiḥ
Dativesataḥpaṅktyai sataḥpaṅktaye sataḥpaṅktibhyām sataḥpaṅktibhyaḥ
Ablativesataḥpaṅktyāḥ sataḥpaṅkteḥ sataḥpaṅktibhyām sataḥpaṅktibhyaḥ
Genitivesataḥpaṅktyāḥ sataḥpaṅkteḥ sataḥpaṅktyoḥ sataḥpaṅktīnām
Locativesataḥpaṅktyām sataḥpaṅktau sataḥpaṅktyoḥ sataḥpaṅktiṣu

Compound sataḥpaṅkti -

Adverb -sataḥpaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria