Declension table of ?sata

Deva

MasculineSingularDualPlural
Nominativesataḥ satau satāḥ
Vocativesata satau satāḥ
Accusativesatam satau satān
Instrumentalsatena satābhyām sataiḥ satebhiḥ
Dativesatāya satābhyām satebhyaḥ
Ablativesatāt satābhyām satebhyaḥ
Genitivesatasya satayoḥ satānām
Locativesate satayoḥ sateṣu

Compound sata -

Adverb -satam -satāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria