Declension table of ?sasyaśīrṣaka

Deva

NeuterSingularDualPlural
Nominativesasyaśīrṣakam sasyaśīrṣake sasyaśīrṣakāṇi
Vocativesasyaśīrṣaka sasyaśīrṣake sasyaśīrṣakāṇi
Accusativesasyaśīrṣakam sasyaśīrṣake sasyaśīrṣakāṇi
Instrumentalsasyaśīrṣakeṇa sasyaśīrṣakābhyām sasyaśīrṣakaiḥ
Dativesasyaśīrṣakāya sasyaśīrṣakābhyām sasyaśīrṣakebhyaḥ
Ablativesasyaśīrṣakāt sasyaśīrṣakābhyām sasyaśīrṣakebhyaḥ
Genitivesasyaśīrṣakasya sasyaśīrṣakayoḥ sasyaśīrṣakāṇām
Locativesasyaśīrṣake sasyaśīrṣakayoḥ sasyaśīrṣakeṣu

Compound sasyaśīrṣaka -

Adverb -sasyaśīrṣakam -sasyaśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria