Declension table of ?sasveda

Deva

NeuterSingularDualPlural
Nominativesasvedam sasvede sasvedāni
Vocativesasveda sasvede sasvedāni
Accusativesasvedam sasvede sasvedāni
Instrumentalsasvedena sasvedābhyām sasvedaiḥ
Dativesasvedāya sasvedābhyām sasvedebhyaḥ
Ablativesasvedāt sasvedābhyām sasvedebhyaḥ
Genitivesasvedasya sasvedayoḥ sasvedānām
Locativesasvede sasvedayoḥ sasvedeṣu

Compound sasveda -

Adverb -sasvedam -sasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria