Declension table of ?sasuhṛjjanā

Deva

FeminineSingularDualPlural
Nominativesasuhṛjjanā sasuhṛjjane sasuhṛjjanāḥ
Vocativesasuhṛjjane sasuhṛjjane sasuhṛjjanāḥ
Accusativesasuhṛjjanām sasuhṛjjane sasuhṛjjanāḥ
Instrumentalsasuhṛjjanayā sasuhṛjjanābhyām sasuhṛjjanābhiḥ
Dativesasuhṛjjanāyai sasuhṛjjanābhyām sasuhṛjjanābhyaḥ
Ablativesasuhṛjjanāyāḥ sasuhṛjjanābhyām sasuhṛjjanābhyaḥ
Genitivesasuhṛjjanāyāḥ sasuhṛjjanayoḥ sasuhṛjjanānām
Locativesasuhṛjjanāyām sasuhṛjjanayoḥ sasuhṛjjanāsu

Adverb -sasuhṛjjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria