Declension table of ?sasthūṇacchinna

Deva

MasculineSingularDualPlural
Nominativesasthūṇacchinnaḥ sasthūṇacchinnau sasthūṇacchinnāḥ
Vocativesasthūṇacchinna sasthūṇacchinnau sasthūṇacchinnāḥ
Accusativesasthūṇacchinnam sasthūṇacchinnau sasthūṇacchinnān
Instrumentalsasthūṇacchinnena sasthūṇacchinnābhyām sasthūṇacchinnaiḥ sasthūṇacchinnebhiḥ
Dativesasthūṇacchinnāya sasthūṇacchinnābhyām sasthūṇacchinnebhyaḥ
Ablativesasthūṇacchinnāt sasthūṇacchinnābhyām sasthūṇacchinnebhyaḥ
Genitivesasthūṇacchinnasya sasthūṇacchinnayoḥ sasthūṇacchinnānām
Locativesasthūṇacchinne sasthūṇacchinnayoḥ sasthūṇacchinneṣu

Compound sasthūṇacchinna -

Adverb -sasthūṇacchinnam -sasthūṇacchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria