Declension table of ?sasambhrama

Deva

NeuterSingularDualPlural
Nominativesasambhramam sasambhrame sasambhramāṇi
Vocativesasambhrama sasambhrame sasambhramāṇi
Accusativesasambhramam sasambhrame sasambhramāṇi
Instrumentalsasambhrameṇa sasambhramābhyām sasambhramaiḥ
Dativesasambhramāya sasambhramābhyām sasambhramebhyaḥ
Ablativesasambhramāt sasambhramābhyām sasambhramebhyaḥ
Genitivesasambhramasya sasambhramayoḥ sasambhramāṇām
Locativesasambhrame sasambhramayoḥ sasambhrameṣu

Compound sasambhrama -

Adverb -sasambhramam -sasambhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria