Declension table of ?sasāvarṇa

Deva

MasculineSingularDualPlural
Nominativesasāvarṇaḥ sasāvarṇau sasāvarṇāḥ
Vocativesasāvarṇa sasāvarṇau sasāvarṇāḥ
Accusativesasāvarṇam sasāvarṇau sasāvarṇān
Instrumentalsasāvarṇena sasāvarṇābhyām sasāvarṇaiḥ sasāvarṇebhiḥ
Dativesasāvarṇāya sasāvarṇābhyām sasāvarṇebhyaḥ
Ablativesasāvarṇāt sasāvarṇābhyām sasāvarṇebhyaḥ
Genitivesasāvarṇasya sasāvarṇayoḥ sasāvarṇānām
Locativesasāvarṇe sasāvarṇayoḥ sasāvarṇeṣu

Compound sasāvarṇa -

Adverb -sasāvarṇam -sasāvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria