Declension table of ?sasārathi

Deva

MasculineSingularDualPlural
Nominativesasārathiḥ sasārathī sasārathayaḥ
Vocativesasārathe sasārathī sasārathayaḥ
Accusativesasārathim sasārathī sasārathīn
Instrumentalsasārathinā sasārathibhyām sasārathibhiḥ
Dativesasārathaye sasārathibhyām sasārathibhyaḥ
Ablativesasāratheḥ sasārathibhyām sasārathibhyaḥ
Genitivesasāratheḥ sasārathyoḥ sasārathīnām
Locativesasārathau sasārathyoḥ sasārathiṣu

Compound sasārathi -

Adverb -sasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria