Declension table of ?sasaṃśaya

Deva

MasculineSingularDualPlural
Nominativesasaṃśayaḥ sasaṃśayau sasaṃśayāḥ
Vocativesasaṃśaya sasaṃśayau sasaṃśayāḥ
Accusativesasaṃśayam sasaṃśayau sasaṃśayān
Instrumentalsasaṃśayena sasaṃśayābhyām sasaṃśayaiḥ sasaṃśayebhiḥ
Dativesasaṃśayāya sasaṃśayābhyām sasaṃśayebhyaḥ
Ablativesasaṃśayāt sasaṃśayābhyām sasaṃśayebhyaḥ
Genitivesasaṃśayasya sasaṃśayayoḥ sasaṃśayānām
Locativesasaṃśaye sasaṃśayayoḥ sasaṃśayeṣu

Compound sasaṃśaya -

Adverb -sasaṃśayam -sasaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria