Declension table of ?sarveśvarastutiratnamālā

Deva

FeminineSingularDualPlural
Nominativesarveśvarastutiratnamālā sarveśvarastutiratnamāle sarveśvarastutiratnamālāḥ
Vocativesarveśvarastutiratnamāle sarveśvarastutiratnamāle sarveśvarastutiratnamālāḥ
Accusativesarveśvarastutiratnamālām sarveśvarastutiratnamāle sarveśvarastutiratnamālāḥ
Instrumentalsarveśvarastutiratnamālayā sarveśvarastutiratnamālābhyām sarveśvarastutiratnamālābhiḥ
Dativesarveśvarastutiratnamālāyai sarveśvarastutiratnamālābhyām sarveśvarastutiratnamālābhyaḥ
Ablativesarveśvarastutiratnamālāyāḥ sarveśvarastutiratnamālābhyām sarveśvarastutiratnamālābhyaḥ
Genitivesarveśvarastutiratnamālāyāḥ sarveśvarastutiratnamālayoḥ sarveśvarastutiratnamālānām
Locativesarveśvarastutiratnamālāyām sarveśvarastutiratnamālayoḥ sarveśvarastutiratnamālāsu

Adverb -sarveśvarastutiratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria