Declension table of ?sarvaśeṣa

Deva

NeuterSingularDualPlural
Nominativesarvaśeṣam sarvaśeṣe sarvaśeṣāṇi
Vocativesarvaśeṣa sarvaśeṣe sarvaśeṣāṇi
Accusativesarvaśeṣam sarvaśeṣe sarvaśeṣāṇi
Instrumentalsarvaśeṣeṇa sarvaśeṣābhyām sarvaśeṣaiḥ
Dativesarvaśeṣāya sarvaśeṣābhyām sarvaśeṣebhyaḥ
Ablativesarvaśeṣāt sarvaśeṣābhyām sarvaśeṣebhyaḥ
Genitivesarvaśeṣasya sarvaśeṣayoḥ sarvaśeṣāṇām
Locativesarvaśeṣe sarvaśeṣayoḥ sarvaśeṣeṣu

Compound sarvaśeṣa -

Adverb -sarvaśeṣam -sarvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria