Declension table of ?sarvavināśa

Deva

MasculineSingularDualPlural
Nominativesarvavināśaḥ sarvavināśau sarvavināśāḥ
Vocativesarvavināśa sarvavināśau sarvavināśāḥ
Accusativesarvavināśam sarvavināśau sarvavināśān
Instrumentalsarvavināśena sarvavināśābhyām sarvavināśaiḥ sarvavināśebhiḥ
Dativesarvavināśāya sarvavināśābhyām sarvavināśebhyaḥ
Ablativesarvavināśāt sarvavināśābhyām sarvavināśebhyaḥ
Genitivesarvavināśasya sarvavināśayoḥ sarvavināśānām
Locativesarvavināśe sarvavināśayoḥ sarvavināśeṣu

Compound sarvavināśa -

Adverb -sarvavināśam -sarvavināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria