Declension table of ?sarvavikṣepatā

Deva

FeminineSingularDualPlural
Nominativesarvavikṣepatā sarvavikṣepate sarvavikṣepatāḥ
Vocativesarvavikṣepate sarvavikṣepate sarvavikṣepatāḥ
Accusativesarvavikṣepatām sarvavikṣepate sarvavikṣepatāḥ
Instrumentalsarvavikṣepatayā sarvavikṣepatābhyām sarvavikṣepatābhiḥ
Dativesarvavikṣepatāyai sarvavikṣepatābhyām sarvavikṣepatābhyaḥ
Ablativesarvavikṣepatāyāḥ sarvavikṣepatābhyām sarvavikṣepatābhyaḥ
Genitivesarvavikṣepatāyāḥ sarvavikṣepatayoḥ sarvavikṣepatānām
Locativesarvavikṣepatāyām sarvavikṣepatayoḥ sarvavikṣepatāsu

Adverb -sarvavikṣepatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria