Declension table of ?sarvavijñānin

Deva

NeuterSingularDualPlural
Nominativesarvavijñāni sarvavijñāninī sarvavijñānīni
Vocativesarvavijñānin sarvavijñāni sarvavijñāninī sarvavijñānīni
Accusativesarvavijñāni sarvavijñāninī sarvavijñānīni
Instrumentalsarvavijñāninā sarvavijñānibhyām sarvavijñānibhiḥ
Dativesarvavijñānine sarvavijñānibhyām sarvavijñānibhyaḥ
Ablativesarvavijñāninaḥ sarvavijñānibhyām sarvavijñānibhyaḥ
Genitivesarvavijñāninaḥ sarvavijñāninoḥ sarvavijñāninām
Locativesarvavijñānini sarvavijñāninoḥ sarvavijñāniṣu

Compound sarvavijñāni -

Adverb -sarvavijñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria