Declension table of ?sarvavidyāsiddhāntavarṇana

Deva

NeuterSingularDualPlural
Nominativesarvavidyāsiddhāntavarṇanam sarvavidyāsiddhāntavarṇane sarvavidyāsiddhāntavarṇanāni
Vocativesarvavidyāsiddhāntavarṇana sarvavidyāsiddhāntavarṇane sarvavidyāsiddhāntavarṇanāni
Accusativesarvavidyāsiddhāntavarṇanam sarvavidyāsiddhāntavarṇane sarvavidyāsiddhāntavarṇanāni
Instrumentalsarvavidyāsiddhāntavarṇanena sarvavidyāsiddhāntavarṇanābhyām sarvavidyāsiddhāntavarṇanaiḥ
Dativesarvavidyāsiddhāntavarṇanāya sarvavidyāsiddhāntavarṇanābhyām sarvavidyāsiddhāntavarṇanebhyaḥ
Ablativesarvavidyāsiddhāntavarṇanāt sarvavidyāsiddhāntavarṇanābhyām sarvavidyāsiddhāntavarṇanebhyaḥ
Genitivesarvavidyāsiddhāntavarṇanasya sarvavidyāsiddhāntavarṇanayoḥ sarvavidyāsiddhāntavarṇanānām
Locativesarvavidyāsiddhāntavarṇane sarvavidyāsiddhāntavarṇanayoḥ sarvavidyāsiddhāntavarṇaneṣu

Compound sarvavidyāsiddhāntavarṇana -

Adverb -sarvavidyāsiddhāntavarṇanam -sarvavidyāsiddhāntavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria