Declension table of ?sarvaviṣayā

Deva

FeminineSingularDualPlural
Nominativesarvaviṣayā sarvaviṣaye sarvaviṣayāḥ
Vocativesarvaviṣaye sarvaviṣaye sarvaviṣayāḥ
Accusativesarvaviṣayām sarvaviṣaye sarvaviṣayāḥ
Instrumentalsarvaviṣayayā sarvaviṣayābhyām sarvaviṣayābhiḥ
Dativesarvaviṣayāyai sarvaviṣayābhyām sarvaviṣayābhyaḥ
Ablativesarvaviṣayāyāḥ sarvaviṣayābhyām sarvaviṣayābhyaḥ
Genitivesarvaviṣayāyāḥ sarvaviṣayayoḥ sarvaviṣayāṇām
Locativesarvaviṣayāyām sarvaviṣayayoḥ sarvaviṣayāsu

Adverb -sarvaviṣayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria