Declension table of ?sarvavedasadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativesarvavedasadakṣiṇā sarvavedasadakṣiṇe sarvavedasadakṣiṇāḥ
Vocativesarvavedasadakṣiṇe sarvavedasadakṣiṇe sarvavedasadakṣiṇāḥ
Accusativesarvavedasadakṣiṇām sarvavedasadakṣiṇe sarvavedasadakṣiṇāḥ
Instrumentalsarvavedasadakṣiṇayā sarvavedasadakṣiṇābhyām sarvavedasadakṣiṇābhiḥ
Dativesarvavedasadakṣiṇāyai sarvavedasadakṣiṇābhyām sarvavedasadakṣiṇābhyaḥ
Ablativesarvavedasadakṣiṇāyāḥ sarvavedasadakṣiṇābhyām sarvavedasadakṣiṇābhyaḥ
Genitivesarvavedasadakṣiṇāyāḥ sarvavedasadakṣiṇayoḥ sarvavedasadakṣiṇānām
Locativesarvavedasadakṣiṇāyām sarvavedasadakṣiṇayoḥ sarvavedasadakṣiṇāsu

Adverb -sarvavedasadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria