Declension table of ?sarvavedasadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativesarvavedasadakṣiṇaḥ sarvavedasadakṣiṇau sarvavedasadakṣiṇāḥ
Vocativesarvavedasadakṣiṇa sarvavedasadakṣiṇau sarvavedasadakṣiṇāḥ
Accusativesarvavedasadakṣiṇam sarvavedasadakṣiṇau sarvavedasadakṣiṇān
Instrumentalsarvavedasadakṣiṇena sarvavedasadakṣiṇābhyām sarvavedasadakṣiṇaiḥ sarvavedasadakṣiṇebhiḥ
Dativesarvavedasadakṣiṇāya sarvavedasadakṣiṇābhyām sarvavedasadakṣiṇebhyaḥ
Ablativesarvavedasadakṣiṇāt sarvavedasadakṣiṇābhyām sarvavedasadakṣiṇebhyaḥ
Genitivesarvavedasadakṣiṇasya sarvavedasadakṣiṇayoḥ sarvavedasadakṣiṇānām
Locativesarvavedasadakṣiṇe sarvavedasadakṣiṇayoḥ sarvavedasadakṣiṇeṣu

Compound sarvavedasadakṣiṇa -

Adverb -sarvavedasadakṣiṇam -sarvavedasadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria